Declension table of ?parirakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parirakṣaṇam | parirakṣaṇe | parirakṣaṇāni |
Vocative | parirakṣaṇa | parirakṣaṇe | parirakṣaṇāni |
Accusative | parirakṣaṇam | parirakṣaṇe | parirakṣaṇāni |
Instrumental | parirakṣaṇena | parirakṣaṇābhyām | parirakṣaṇaiḥ |
Dative | parirakṣaṇāya | parirakṣaṇābhyām | parirakṣaṇebhyaḥ |
Ablative | parirakṣaṇāt | parirakṣaṇābhyām | parirakṣaṇebhyaḥ |
Genitive | parirakṣaṇasya | parirakṣaṇayoḥ | parirakṣaṇānām |
Locative | parirakṣaṇe | parirakṣaṇayoḥ | parirakṣaṇeṣu |