Declension table of ?paripūrṇasattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripūrṇasattvam | paripūrṇasattve | paripūrṇasattvāni |
Vocative | paripūrṇasattva | paripūrṇasattve | paripūrṇasattvāni |
Accusative | paripūrṇasattvam | paripūrṇasattve | paripūrṇasattvāni |
Instrumental | paripūrṇasattvena | paripūrṇasattvābhyām | paripūrṇasattvaiḥ |
Dative | paripūrṇasattvāya | paripūrṇasattvābhyām | paripūrṇasattvebhyaḥ |
Ablative | paripūrṇasattvāt | paripūrṇasattvābhyām | paripūrṇasattvebhyaḥ |
Genitive | paripūrṇasattvasya | paripūrṇasattvayoḥ | paripūrṇasattvānām |
Locative | paripūrṇasattve | paripūrṇasattvayoḥ | paripūrṇasattveṣu |