Declension table of ?paripūrṇasattva

Deva

NeuterSingularDualPlural
Nominativeparipūrṇasattvam paripūrṇasattve paripūrṇasattvāni
Vocativeparipūrṇasattva paripūrṇasattve paripūrṇasattvāni
Accusativeparipūrṇasattvam paripūrṇasattve paripūrṇasattvāni
Instrumentalparipūrṇasattvena paripūrṇasattvābhyām paripūrṇasattvaiḥ
Dativeparipūrṇasattvāya paripūrṇasattvābhyām paripūrṇasattvebhyaḥ
Ablativeparipūrṇasattvāt paripūrṇasattvābhyām paripūrṇasattvebhyaḥ
Genitiveparipūrṇasattvasya paripūrṇasattvayoḥ paripūrṇasattvānām
Locativeparipūrṇasattve paripūrṇasattvayoḥ paripūrṇasattveṣu

Compound paripūrṇasattva -

Adverb -paripūrṇasattvam -paripūrṇasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria