Declension table of ?paripreṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripreṣaṇam | paripreṣaṇe | paripreṣaṇāni |
Vocative | paripreṣaṇa | paripreṣaṇe | paripreṣaṇāni |
Accusative | paripreṣaṇam | paripreṣaṇe | paripreṣaṇāni |
Instrumental | paripreṣaṇena | paripreṣaṇābhyām | paripreṣaṇaiḥ |
Dative | paripreṣaṇāya | paripreṣaṇābhyām | paripreṣaṇebhyaḥ |
Ablative | paripreṣaṇāt | paripreṣaṇābhyām | paripreṣaṇebhyaḥ |
Genitive | paripreṣaṇasya | paripreṣaṇayoḥ | paripreṣaṇānām |
Locative | paripreṣaṇe | paripreṣaṇayoḥ | paripreṣaṇeṣu |