Declension table of ?paripoṭavat

Deva

NeuterSingularDualPlural
Nominativeparipoṭavat paripoṭavantī paripoṭavatī paripoṭavanti
Vocativeparipoṭavat paripoṭavantī paripoṭavatī paripoṭavanti
Accusativeparipoṭavat paripoṭavantī paripoṭavatī paripoṭavanti
Instrumentalparipoṭavatā paripoṭavadbhyām paripoṭavadbhiḥ
Dativeparipoṭavate paripoṭavadbhyām paripoṭavadbhyaḥ
Ablativeparipoṭavataḥ paripoṭavadbhyām paripoṭavadbhyaḥ
Genitiveparipoṭavataḥ paripoṭavatoḥ paripoṭavatām
Locativeparipoṭavati paripoṭavatoḥ paripoṭavatsu

Adverb -paripoṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria