Declension table of ?paripoṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripoṭavat | paripoṭavantī paripoṭavatī | paripoṭavanti |
Vocative | paripoṭavat | paripoṭavantī paripoṭavatī | paripoṭavanti |
Accusative | paripoṭavat | paripoṭavantī paripoṭavatī | paripoṭavanti |
Instrumental | paripoṭavatā | paripoṭavadbhyām | paripoṭavadbhiḥ |
Dative | paripoṭavate | paripoṭavadbhyām | paripoṭavadbhyaḥ |
Ablative | paripoṭavataḥ | paripoṭavadbhyām | paripoṭavadbhyaḥ |
Genitive | paripoṭavataḥ | paripoṭavatoḥ | paripoṭavatām |
Locative | paripoṭavati | paripoṭavatoḥ | paripoṭavatsu |