Declension table of ?paripīḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripīḍitam | paripīḍite | paripīḍitāni |
Vocative | paripīḍita | paripīḍite | paripīḍitāni |
Accusative | paripīḍitam | paripīḍite | paripīḍitāni |
Instrumental | paripīḍitena | paripīḍitābhyām | paripīḍitaiḥ |
Dative | paripīḍitāya | paripīḍitābhyām | paripīḍitebhyaḥ |
Ablative | paripīḍitāt | paripīḍitābhyām | paripīḍitebhyaḥ |
Genitive | paripīḍitasya | paripīḍitayoḥ | paripīḍitānām |
Locative | paripīḍite | paripīḍitayoḥ | paripīḍiteṣu |