Declension table of ?paripālya

Deva

NeuterSingularDualPlural
Nominativeparipālyam paripālye paripālyāni
Vocativeparipālya paripālye paripālyāni
Accusativeparipālyam paripālye paripālyāni
Instrumentalparipālyena paripālyābhyām paripālyaiḥ
Dativeparipālyāya paripālyābhyām paripālyebhyaḥ
Ablativeparipālyāt paripālyābhyām paripālyebhyaḥ
Genitiveparipālyasya paripālyayoḥ paripālyānām
Locativeparipālye paripālyayoḥ paripālyeṣu

Compound paripālya -

Adverb -paripālyam -paripālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria