Declension table of ?pariniṣpannatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariniṣpannatvam | pariniṣpannatve | pariniṣpannatvāni |
Vocative | pariniṣpannatva | pariniṣpannatve | pariniṣpannatvāni |
Accusative | pariniṣpannatvam | pariniṣpannatve | pariniṣpannatvāni |
Instrumental | pariniṣpannatvena | pariniṣpannatvābhyām | pariniṣpannatvaiḥ |
Dative | pariniṣpannatvāya | pariniṣpannatvābhyām | pariniṣpannatvebhyaḥ |
Ablative | pariniṣpannatvāt | pariniṣpannatvābhyām | pariniṣpannatvebhyaḥ |
Genitive | pariniṣpannatvasya | pariniṣpannatvayoḥ | pariniṣpannatvānām |
Locative | pariniṣpannatve | pariniṣpannatvayoḥ | pariniṣpannatveṣu |