Declension table of ?parimlāyitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimlāyitvam | parimlāyitve | parimlāyitvāni |
Vocative | parimlāyitva | parimlāyitve | parimlāyitvāni |
Accusative | parimlāyitvam | parimlāyitve | parimlāyitvāni |
Instrumental | parimlāyitvena | parimlāyitvābhyām | parimlāyitvaiḥ |
Dative | parimlāyitvāya | parimlāyitvābhyām | parimlāyitvebhyaḥ |
Ablative | parimlāyitvāt | parimlāyitvābhyām | parimlāyitvebhyaḥ |
Genitive | parimlāyitvasya | parimlāyitvayoḥ | parimlāyitvānām |
Locative | parimlāyitve | parimlāyitvayoḥ | parimlāyitveṣu |