Declension table of ?parimitimatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimitimat | parimitimantī parimitimatī | parimitimanti |
Vocative | parimitimat | parimitimantī parimitimatī | parimitimanti |
Accusative | parimitimat | parimitimantī parimitimatī | parimitimanti |
Instrumental | parimitimatā | parimitimadbhyām | parimitimadbhiḥ |
Dative | parimitimate | parimitimadbhyām | parimitimadbhyaḥ |
Ablative | parimitimataḥ | parimitimadbhyām | parimitimadbhyaḥ |
Genitive | parimitimataḥ | parimitimatoḥ | parimitimatām |
Locative | parimitimati | parimitimatoḥ | parimitimatsu |