Declension table of ?parimitabhojanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimitabhojanam | parimitabhojane | parimitabhojanāni |
Vocative | parimitabhojana | parimitabhojane | parimitabhojanāni |
Accusative | parimitabhojanam | parimitabhojane | parimitabhojanāni |
Instrumental | parimitabhojanena | parimitabhojanābhyām | parimitabhojanaiḥ |
Dative | parimitabhojanāya | parimitabhojanābhyām | parimitabhojanebhyaḥ |
Ablative | parimitabhojanāt | parimitabhojanābhyām | parimitabhojanebhyaḥ |
Genitive | parimitabhojanasya | parimitabhojanayoḥ | parimitabhojanānām |
Locative | parimitabhojane | parimitabhojanayoḥ | parimitabhojaneṣu |