Declension table of ?parimitabhojana

Deva

NeuterSingularDualPlural
Nominativeparimitabhojanam parimitabhojane parimitabhojanāni
Vocativeparimitabhojana parimitabhojane parimitabhojanāni
Accusativeparimitabhojanam parimitabhojane parimitabhojanāni
Instrumentalparimitabhojanena parimitabhojanābhyām parimitabhojanaiḥ
Dativeparimitabhojanāya parimitabhojanābhyām parimitabhojanebhyaḥ
Ablativeparimitabhojanāt parimitabhojanābhyām parimitabhojanebhyaḥ
Genitiveparimitabhojanasya parimitabhojanayoḥ parimitabhojanānām
Locativeparimitabhojane parimitabhojanayoḥ parimitabhojaneṣu

Compound parimitabhojana -

Adverb -parimitabhojanam -parimitabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria