Declension table of ?parimṛjya

Deva

NeuterSingularDualPlural
Nominativeparimṛjyam parimṛjye parimṛjyāni
Vocativeparimṛjya parimṛjye parimṛjyāni
Accusativeparimṛjyam parimṛjye parimṛjyāni
Instrumentalparimṛjyena parimṛjyābhyām parimṛjyaiḥ
Dativeparimṛjyāya parimṛjyābhyām parimṛjyebhyaḥ
Ablativeparimṛjyāt parimṛjyābhyām parimṛjyebhyaḥ
Genitiveparimṛjyasya parimṛjyayoḥ parimṛjyānām
Locativeparimṛjye parimṛjyayoḥ parimṛjyeṣu

Compound parimṛjya -

Adverb -parimṛjyam -parimṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria