Declension table of ?parimṛjyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimṛjyam | parimṛjye | parimṛjyāni |
Vocative | parimṛjya | parimṛjye | parimṛjyāni |
Accusative | parimṛjyam | parimṛjye | parimṛjyāni |
Instrumental | parimṛjyena | parimṛjyābhyām | parimṛjyaiḥ |
Dative | parimṛjyāya | parimṛjyābhyām | parimṛjyebhyaḥ |
Ablative | parimṛjyāt | parimṛjyābhyām | parimṛjyebhyaḥ |
Genitive | parimṛjyasya | parimṛjyayoḥ | parimṛjyānām |
Locative | parimṛjye | parimṛjyayoḥ | parimṛjyeṣu |