Declension table of ?parimṛjita

Deva

NeuterSingularDualPlural
Nominativeparimṛjitam parimṛjite parimṛjitāni
Vocativeparimṛjita parimṛjite parimṛjitāni
Accusativeparimṛjitam parimṛjite parimṛjitāni
Instrumentalparimṛjitena parimṛjitābhyām parimṛjitaiḥ
Dativeparimṛjitāya parimṛjitābhyām parimṛjitebhyaḥ
Ablativeparimṛjitāt parimṛjitābhyām parimṛjitebhyaḥ
Genitiveparimṛjitasya parimṛjitayoḥ parimṛjitānām
Locativeparimṛjite parimṛjitayoḥ parimṛjiteṣu

Compound parimṛjita -

Adverb -parimṛjitam -parimṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria