Declension table of ?parilīḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilīḍham | parilīḍhe | parilīḍhāni |
Vocative | parilīḍha | parilīḍhe | parilīḍhāni |
Accusative | parilīḍham | parilīḍhe | parilīḍhāni |
Instrumental | parilīḍhena | parilīḍhābhyām | parilīḍhaiḥ |
Dative | parilīḍhāya | parilīḍhābhyām | parilīḍhebhyaḥ |
Ablative | parilīḍhāt | parilīḍhābhyām | parilīḍhebhyaḥ |
Genitive | parilīḍhasya | parilīḍhayoḥ | parilīḍhānām |
Locative | parilīḍhe | parilīḍhayoḥ | parilīḍheṣu |