Declension table of ?parīvāpyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parīvāpyam | parīvāpye | parīvāpyāṇi |
Vocative | parīvāpya | parīvāpye | parīvāpyāṇi |
Accusative | parīvāpyam | parīvāpye | parīvāpyāṇi |
Instrumental | parīvāpyeṇa | parīvāpyābhyām | parīvāpyaiḥ |
Dative | parīvāpyāya | parīvāpyābhyām | parīvāpyebhyaḥ |
Ablative | parīvāpyāt | parīvāpyābhyām | parīvāpyebhyaḥ |
Genitive | parīvāpyasya | parīvāpyayoḥ | parīvāpyāṇām |
Locative | parīvāpye | parīvāpyayoḥ | parīvāpyeṣu |