Declension table of ?parihataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parihatam | parihate | parihatāni |
Vocative | parihata | parihate | parihatāni |
Accusative | parihatam | parihate | parihatāni |
Instrumental | parihatena | parihatābhyām | parihataiḥ |
Dative | parihatāya | parihatābhyām | parihatebhyaḥ |
Ablative | parihatāt | parihatābhyām | parihatebhyaḥ |
Genitive | parihatasya | parihatayoḥ | parihatānām |
Locative | parihate | parihatayoḥ | parihateṣu |