Declension table of ?paridigdha

Deva

NeuterSingularDualPlural
Nominativeparidigdham paridigdhe paridigdhāni
Vocativeparidigdha paridigdhe paridigdhāni
Accusativeparidigdham paridigdhe paridigdhāni
Instrumentalparidigdhena paridigdhābhyām paridigdhaiḥ
Dativeparidigdhāya paridigdhābhyām paridigdhebhyaḥ
Ablativeparidigdhāt paridigdhābhyām paridigdhebhyaḥ
Genitiveparidigdhasya paridigdhayoḥ paridigdhānām
Locativeparidigdhe paridigdhayoḥ paridigdheṣu

Compound paridigdha -

Adverb -paridigdham -paridigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria