Declension table of ?paridigdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridigdham | paridigdhe | paridigdhāni |
Vocative | paridigdha | paridigdhe | paridigdhāni |
Accusative | paridigdham | paridigdhe | paridigdhāni |
Instrumental | paridigdhena | paridigdhābhyām | paridigdhaiḥ |
Dative | paridigdhāya | paridigdhābhyām | paridigdhebhyaḥ |
Ablative | paridigdhāt | paridigdhābhyām | paridigdhebhyaḥ |
Genitive | paridigdhasya | paridigdhayoḥ | paridigdhānām |
Locative | paridigdhe | paridigdhayoḥ | paridigdheṣu |