Declension table of ?paridhvasta

Deva

NeuterSingularDualPlural
Nominativeparidhvastam paridhvaste paridhvastāni
Vocativeparidhvasta paridhvaste paridhvastāni
Accusativeparidhvastam paridhvaste paridhvastāni
Instrumentalparidhvastena paridhvastābhyām paridhvastaiḥ
Dativeparidhvastāya paridhvastābhyām paridhvastebhyaḥ
Ablativeparidhvastāt paridhvastābhyām paridhvastebhyaḥ
Genitiveparidhvastasya paridhvastayoḥ paridhvastānām
Locativeparidhvaste paridhvastayoḥ paridhvasteṣu

Compound paridhvasta -

Adverb -paridhvastam -paridhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria