Declension table of ?paridhvastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridhvastam | paridhvaste | paridhvastāni |
Vocative | paridhvasta | paridhvaste | paridhvastāni |
Accusative | paridhvastam | paridhvaste | paridhvastāni |
Instrumental | paridhvastena | paridhvastābhyām | paridhvastaiḥ |
Dative | paridhvastāya | paridhvastābhyām | paridhvastebhyaḥ |
Ablative | paridhvastāt | paridhvastābhyām | paridhvastebhyaḥ |
Genitive | paridhvastasya | paridhvastayoḥ | paridhvastānām |
Locative | paridhvaste | paridhvastayoḥ | paridhvasteṣu |