Declension table of ?paridhūsaratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridhūsaratvam | paridhūsaratve | paridhūsaratvāni |
Vocative | paridhūsaratva | paridhūsaratve | paridhūsaratvāni |
Accusative | paridhūsaratvam | paridhūsaratve | paridhūsaratvāni |
Instrumental | paridhūsaratvena | paridhūsaratvābhyām | paridhūsaratvaiḥ |
Dative | paridhūsaratvāya | paridhūsaratvābhyām | paridhūsaratvebhyaḥ |
Ablative | paridhūsaratvāt | paridhūsaratvābhyām | paridhūsaratvebhyaḥ |
Genitive | paridhūsaratvasya | paridhūsaratvayoḥ | paridhūsaratvānām |
Locative | paridhūsaratve | paridhūsaratvayoḥ | paridhūsaratveṣu |