Declension table of ?paridhistha

Deva

NeuterSingularDualPlural
Nominativeparidhistham paridhisthe paridhisthāni
Vocativeparidhistha paridhisthe paridhisthāni
Accusativeparidhistham paridhisthe paridhisthāni
Instrumentalparidhisthena paridhisthābhyām paridhisthaiḥ
Dativeparidhisthāya paridhisthābhyām paridhisthebhyaḥ
Ablativeparidhisthāt paridhisthābhyām paridhisthebhyaḥ
Genitiveparidhisthasya paridhisthayoḥ paridhisthānām
Locativeparidhisthe paridhisthayoḥ paridhistheṣu

Compound paridhistha -

Adverb -paridhistham -paridhisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria