Declension table of ?paridheya

Deva

NeuterSingularDualPlural
Nominativeparidheyam paridheye paridheyāni
Vocativeparidheya paridheye paridheyāni
Accusativeparidheyam paridheye paridheyāni
Instrumentalparidheyena paridheyābhyām paridheyaiḥ
Dativeparidheyāya paridheyābhyām paridheyebhyaḥ
Ablativeparidheyāt paridheyābhyām paridheyebhyaḥ
Genitiveparidheyasya paridheyayoḥ paridheyānām
Locativeparidheye paridheyayoḥ paridheyeṣu

Compound paridheya -

Adverb -paridheyam -paridheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria