Declension table of ?paridṛṣṭakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridṛṣṭakarma | paridṛṣṭakarmaṇī | paridṛṣṭakarmāṇi |
Vocative | paridṛṣṭakarman paridṛṣṭakarma | paridṛṣṭakarmaṇī | paridṛṣṭakarmāṇi |
Accusative | paridṛṣṭakarma | paridṛṣṭakarmaṇī | paridṛṣṭakarmāṇi |
Instrumental | paridṛṣṭakarmaṇā | paridṛṣṭakarmabhyām | paridṛṣṭakarmabhiḥ |
Dative | paridṛṣṭakarmaṇe | paridṛṣṭakarmabhyām | paridṛṣṭakarmabhyaḥ |
Ablative | paridṛṣṭakarmaṇaḥ | paridṛṣṭakarmabhyām | paridṛṣṭakarmabhyaḥ |
Genitive | paridṛṣṭakarmaṇaḥ | paridṛṣṭakarmaṇoḥ | paridṛṣṭakarmaṇām |
Locative | paridṛṣṭakarmaṇi | paridṛṣṭakarmaṇoḥ | paridṛṣṭakarmasu |