Declension table of ?pallīpatanaphalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pallīpatanaphalam | pallīpatanaphale | pallīpatanaphalāni |
Vocative | pallīpatanaphala | pallīpatanaphale | pallīpatanaphalāni |
Accusative | pallīpatanaphalam | pallīpatanaphale | pallīpatanaphalāni |
Instrumental | pallīpatanaphalena | pallīpatanaphalābhyām | pallīpatanaphalaiḥ |
Dative | pallīpatanaphalāya | pallīpatanaphalābhyām | pallīpatanaphalebhyaḥ |
Ablative | pallīpatanaphalāt | pallīpatanaphalābhyām | pallīpatanaphalebhyaḥ |
Genitive | pallīpatanaphalasya | pallīpatanaphalayoḥ | pallīpatanaphalānām |
Locative | pallīpatanaphale | pallīpatanaphalayoḥ | pallīpatanaphaleṣu |