Declension table of ?padyaśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padyaśatakam | padyaśatake | padyaśatakāni |
Vocative | padyaśataka | padyaśatake | padyaśatakāni |
Accusative | padyaśatakam | padyaśatake | padyaśatakāni |
Instrumental | padyaśatakena | padyaśatakābhyām | padyaśatakaiḥ |
Dative | padyaśatakāya | padyaśatakābhyām | padyaśatakebhyaḥ |
Ablative | padyaśatakāt | padyaśatakābhyām | padyaśatakebhyaḥ |
Genitive | padyaśatakasya | padyaśatakayoḥ | padyaśatakānām |
Locative | padyaśatake | padyaśatakayoḥ | padyaśatakeṣu |