Declension table of ?padmanābhabījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padmanābhabījam | padmanābhabīje | padmanābhabījāni |
Vocative | padmanābhabīja | padmanābhabīje | padmanābhabījāni |
Accusative | padmanābhabījam | padmanābhabīje | padmanābhabījāni |
Instrumental | padmanābhabījena | padmanābhabījābhyām | padmanābhabījaiḥ |
Dative | padmanābhabījāya | padmanābhabījābhyām | padmanābhabījebhyaḥ |
Ablative | padmanābhabījāt | padmanābhabījābhyām | padmanābhabījebhyaḥ |
Genitive | padmanābhabījasya | padmanābhabījayoḥ | padmanābhabījānām |
Locative | padmanābhabīje | padmanābhabījayoḥ | padmanābhabījeṣu |