Declension table of ?pāñcavarṣikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāñcavarṣikam | pāñcavarṣike | pāñcavarṣikāṇi |
Vocative | pāñcavarṣika | pāñcavarṣike | pāñcavarṣikāṇi |
Accusative | pāñcavarṣikam | pāñcavarṣike | pāñcavarṣikāṇi |
Instrumental | pāñcavarṣikeṇa | pāñcavarṣikābhyām | pāñcavarṣikaiḥ |
Dative | pāñcavarṣikāya | pāñcavarṣikābhyām | pāñcavarṣikebhyaḥ |
Ablative | pāñcavarṣikāt | pāñcavarṣikābhyām | pāñcavarṣikebhyaḥ |
Genitive | pāñcavarṣikasya | pāñcavarṣikayoḥ | pāñcavarṣikāṇām |
Locative | pāñcavarṣike | pāñcavarṣikayoḥ | pāñcavarṣikeṣu |