Declension table of ?pāñcavājaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāñcavājam | pāñcavāje | pāñcavājāni |
Vocative | pāñcavāja | pāñcavāje | pāñcavājāni |
Accusative | pāñcavājam | pāñcavāje | pāñcavājāni |
Instrumental | pāñcavājena | pāñcavājābhyām | pāñcavājaiḥ |
Dative | pāñcavājāya | pāñcavājābhyām | pāñcavājebhyaḥ |
Ablative | pāñcavājāt | pāñcavājābhyām | pāñcavājebhyaḥ |
Genitive | pāñcavājasya | pāñcavājayoḥ | pāñcavājānām |
Locative | pāñcavāje | pāñcavājayoḥ | pāñcavājeṣu |