Declension table of ?pāvīravaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāvīravam | pāvīrave | pāvīravāṇi |
Vocative | pāvīrava | pāvīrave | pāvīravāṇi |
Accusative | pāvīravam | pāvīrave | pāvīravāṇi |
Instrumental | pāvīraveṇa | pāvīravābhyām | pāvīravaiḥ |
Dative | pāvīravāya | pāvīravābhyām | pāvīravebhyaḥ |
Ablative | pāvīravāt | pāvīravābhyām | pāvīravebhyaḥ |
Genitive | pāvīravasya | pāvīravayoḥ | pāvīravāṇām |
Locative | pāvīrave | pāvīravayoḥ | pāvīraveṣu |