Declension table of ?pāvanatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāvanatvam | pāvanatve | pāvanatvāni |
Vocative | pāvanatva | pāvanatve | pāvanatvāni |
Accusative | pāvanatvam | pāvanatve | pāvanatvāni |
Instrumental | pāvanatvena | pāvanatvābhyām | pāvanatvaiḥ |
Dative | pāvanatvāya | pāvanatvābhyām | pāvanatvebhyaḥ |
Ablative | pāvanatvāt | pāvanatvābhyām | pāvanatvebhyaḥ |
Genitive | pāvanatvasya | pāvanatvayoḥ | pāvanatvānām |
Locative | pāvanatve | pāvanatvayoḥ | pāvanatveṣu |