Declension table of ?pātālaprasthikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pātālaprasthikam | pātālaprasthike | pātālaprasthikāni |
Vocative | pātālaprasthika | pātālaprasthike | pātālaprasthikāni |
Accusative | pātālaprasthikam | pātālaprasthike | pātālaprasthikāni |
Instrumental | pātālaprasthikena | pātālaprasthikābhyām | pātālaprasthikaiḥ |
Dative | pātālaprasthikāya | pātālaprasthikābhyām | pātālaprasthikebhyaḥ |
Ablative | pātālaprasthikāt | pātālaprasthikābhyām | pātālaprasthikebhyaḥ |
Genitive | pātālaprasthikasya | pātālaprasthikayoḥ | pātālaprasthikānām |
Locative | pātālaprasthike | pātālaprasthikayoḥ | pātālaprasthikeṣu |