Declension table of ?pāriśeṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāriśeṣyam | pāriśeṣye | pāriśeṣyāṇi |
Vocative | pāriśeṣya | pāriśeṣye | pāriśeṣyāṇi |
Accusative | pāriśeṣyam | pāriśeṣye | pāriśeṣyāṇi |
Instrumental | pāriśeṣyeṇa | pāriśeṣyābhyām | pāriśeṣyaiḥ |
Dative | pāriśeṣyāya | pāriśeṣyābhyām | pāriśeṣyebhyaḥ |
Ablative | pāriśeṣyāt | pāriśeṣyābhyām | pāriśeṣyebhyaḥ |
Genitive | pāriśeṣyasya | pāriśeṣyayoḥ | pāriśeṣyāṇām |
Locative | pāriśeṣye | pāriśeṣyayoḥ | pāriśeṣyeṣu |