Declension table of ?pārivṛḍhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārivṛḍhyam | pārivṛḍhye | pārivṛḍhyāni |
Vocative | pārivṛḍhya | pārivṛḍhye | pārivṛḍhyāni |
Accusative | pārivṛḍhyam | pārivṛḍhye | pārivṛḍhyāni |
Instrumental | pārivṛḍhyena | pārivṛḍhyābhyām | pārivṛḍhyaiḥ |
Dative | pārivṛḍhyāya | pārivṛḍhyābhyām | pārivṛḍhyebhyaḥ |
Ablative | pārivṛḍhyāt | pārivṛḍhyābhyām | pārivṛḍhyebhyaḥ |
Genitive | pārivṛḍhyasya | pārivṛḍhyayoḥ | pārivṛḍhyānām |
Locative | pārivṛḍhye | pārivṛḍhyayoḥ | pārivṛḍhyeṣu |