Declension table of ?pāribhāvyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāribhāvyam | pāribhāvye | pāribhāvyāṇi |
Vocative | pāribhāvya | pāribhāvye | pāribhāvyāṇi |
Accusative | pāribhāvyam | pāribhāvye | pāribhāvyāṇi |
Instrumental | pāribhāvyeṇa | pāribhāvyābhyām | pāribhāvyaiḥ |
Dative | pāribhāvyāya | pāribhāvyābhyām | pāribhāvyebhyaḥ |
Ablative | pāribhāvyāt | pāribhāvyābhyām | pāribhāvyebhyaḥ |
Genitive | pāribhāvyasya | pāribhāvyayoḥ | pāribhāvyāṇām |
Locative | pāribhāvye | pāribhāvyayoḥ | pāribhāvyeṣu |