Declension table of ?pārāśarakalpikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārāśarakalpikam | pārāśarakalpike | pārāśarakalpikāni |
Vocative | pārāśarakalpika | pārāśarakalpike | pārāśarakalpikāni |
Accusative | pārāśarakalpikam | pārāśarakalpike | pārāśarakalpikāni |
Instrumental | pārāśarakalpikena | pārāśarakalpikābhyām | pārāśarakalpikaiḥ |
Dative | pārāśarakalpikāya | pārāśarakalpikābhyām | pārāśarakalpikebhyaḥ |
Ablative | pārāśarakalpikāt | pārāśarakalpikābhyām | pārāśarakalpikebhyaḥ |
Genitive | pārāśarakalpikasya | pārāśarakalpikayoḥ | pārāśarakalpikānām |
Locative | pārāśarakalpike | pārāśarakalpikayoḥ | pārāśarakalpikeṣu |