Declension table of ?pārṇavalkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārṇavalkam | pārṇavalke | pārṇavalkāni |
Vocative | pārṇavalka | pārṇavalke | pārṇavalkāni |
Accusative | pārṇavalkam | pārṇavalke | pārṇavalkāni |
Instrumental | pārṇavalkena | pārṇavalkābhyām | pārṇavalkaiḥ |
Dative | pārṇavalkāya | pārṇavalkābhyām | pārṇavalkebhyaḥ |
Ablative | pārṇavalkāt | pārṇavalkābhyām | pārṇavalkebhyaḥ |
Genitive | pārṇavalkasya | pārṇavalkayoḥ | pārṇavalkānām |
Locative | pārṇavalke | pārṇavalkayoḥ | pārṇavalkeṣu |