Declension table of ?pāpīyastaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpīyastaram | pāpīyastare | pāpīyastarāṇi |
Vocative | pāpīyastara | pāpīyastare | pāpīyastarāṇi |
Accusative | pāpīyastaram | pāpīyastare | pāpīyastarāṇi |
Instrumental | pāpīyastareṇa | pāpīyastarābhyām | pāpīyastaraiḥ |
Dative | pāpīyastarāya | pāpīyastarābhyām | pāpīyastarebhyaḥ |
Ablative | pāpīyastarāt | pāpīyastarābhyām | pāpīyastarebhyaḥ |
Genitive | pāpīyastarasya | pāpīyastarayoḥ | pāpīyastarāṇām |
Locative | pāpīyastare | pāpīyastarayoḥ | pāpīyastareṣu |