Declension table of ?pāpasaṅkalpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpasaṅkalpam | pāpasaṅkalpe | pāpasaṅkalpāni |
Vocative | pāpasaṅkalpa | pāpasaṅkalpe | pāpasaṅkalpāni |
Accusative | pāpasaṅkalpam | pāpasaṅkalpe | pāpasaṅkalpāni |
Instrumental | pāpasaṅkalpena | pāpasaṅkalpābhyām | pāpasaṅkalpaiḥ |
Dative | pāpasaṅkalpāya | pāpasaṅkalpābhyām | pāpasaṅkalpebhyaḥ |
Ablative | pāpasaṅkalpāt | pāpasaṅkalpābhyām | pāpasaṅkalpebhyaḥ |
Genitive | pāpasaṅkalpasya | pāpasaṅkalpayoḥ | pāpasaṅkalpānām |
Locative | pāpasaṅkalpe | pāpasaṅkalpayoḥ | pāpasaṅkalpeṣu |