Declension table of ?pāpapriyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpapriyam | pāpapriye | pāpapriyāṇi |
Vocative | pāpapriya | pāpapriye | pāpapriyāṇi |
Accusative | pāpapriyam | pāpapriye | pāpapriyāṇi |
Instrumental | pāpapriyeṇa | pāpapriyābhyām | pāpapriyaiḥ |
Dative | pāpapriyāya | pāpapriyābhyām | pāpapriyebhyaḥ |
Ablative | pāpapriyāt | pāpapriyābhyām | pāpapriyebhyaḥ |
Genitive | pāpapriyasya | pāpapriyayoḥ | pāpapriyāṇām |
Locative | pāpapriye | pāpapriyayoḥ | pāpapriyeṣu |