Declension table of ?pānaprasaktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pānaprasaktam | pānaprasakte | pānaprasaktāni |
Vocative | pānaprasakta | pānaprasakte | pānaprasaktāni |
Accusative | pānaprasaktam | pānaprasakte | pānaprasaktāni |
Instrumental | pānaprasaktena | pānaprasaktābhyām | pānaprasaktaiḥ |
Dative | pānaprasaktāya | pānaprasaktābhyām | pānaprasaktebhyaḥ |
Ablative | pānaprasaktāt | pānaprasaktābhyām | pānaprasaktebhyaḥ |
Genitive | pānaprasaktasya | pānaprasaktayoḥ | pānaprasaktānām |
Locative | pānaprasakte | pānaprasaktayoḥ | pānaprasakteṣu |