Declension table of ?pāṅgulyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṅgulyam | pāṅgulye | pāṅgulyāni |
Vocative | pāṅgulya | pāṅgulye | pāṅgulyāni |
Accusative | pāṅgulyam | pāṅgulye | pāṅgulyāni |
Instrumental | pāṅgulyena | pāṅgulyābhyām | pāṅgulyaiḥ |
Dative | pāṅgulyāya | pāṅgulyābhyām | pāṅgulyebhyaḥ |
Ablative | pāṅgulyāt | pāṅgulyābhyām | pāṅgulyebhyaḥ |
Genitive | pāṅgulyasya | pāṅgulyayoḥ | pāṅgulyānām |
Locative | pāṅgulye | pāṅgulyayoḥ | pāṅgulyeṣu |