Declension table of ?pādavigrahaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādavigraham | pādavigrahe | pādavigrahāṇi |
Vocative | pādavigraha | pādavigrahe | pādavigrahāṇi |
Accusative | pādavigraham | pādavigrahe | pādavigrahāṇi |
Instrumental | pādavigraheṇa | pādavigrahābhyām | pādavigrahaiḥ |
Dative | pādavigrahāya | pādavigrahābhyām | pādavigrahebhyaḥ |
Ablative | pādavigrahāt | pādavigrahābhyām | pādavigrahebhyaḥ |
Genitive | pādavigrahasya | pādavigrahayoḥ | pādavigrahāṇām |
Locative | pādavigrahe | pādavigrahayoḥ | pādavigraheṣu |