Declension table of ?pādavidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādavidhānam | pādavidhāne | pādavidhānāni |
Vocative | pādavidhāna | pādavidhāne | pādavidhānāni |
Accusative | pādavidhānam | pādavidhāne | pādavidhānāni |
Instrumental | pādavidhānena | pādavidhānābhyām | pādavidhānaiḥ |
Dative | pādavidhānāya | pādavidhānābhyām | pādavidhānebhyaḥ |
Ablative | pādavidhānāt | pādavidhānābhyām | pādavidhānebhyaḥ |
Genitive | pādavidhānasya | pādavidhānayoḥ | pādavidhānānām |
Locative | pādavidhāne | pādavidhānayoḥ | pādavidhāneṣu |