Declension table of ?pādavandanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādavandanam | pādavandane | pādavandanāni |
Vocative | pādavandana | pādavandane | pādavandanāni |
Accusative | pādavandanam | pādavandane | pādavandanāni |
Instrumental | pādavandanena | pādavandanābhyām | pādavandanaiḥ |
Dative | pādavandanāya | pādavandanābhyām | pādavandanebhyaḥ |
Ablative | pādavandanāt | pādavandanābhyām | pādavandanebhyaḥ |
Genitive | pādavandanasya | pādavandanayoḥ | pādavandanānām |
Locative | pādavandane | pādavandanayoḥ | pādavandaneṣu |