Declension table of ?pādavandana

Deva

NeuterSingularDualPlural
Nominativepādavandanam pādavandane pādavandanāni
Vocativepādavandana pādavandane pādavandanāni
Accusativepādavandanam pādavandane pādavandanāni
Instrumentalpādavandanena pādavandanābhyām pādavandanaiḥ
Dativepādavandanāya pādavandanābhyām pādavandanebhyaḥ
Ablativepādavandanāt pādavandanābhyām pādavandanebhyaḥ
Genitivepādavandanasya pādavandanayoḥ pādavandanānām
Locativepādavandane pādavandanayoḥ pādavandaneṣu

Compound pādavandana -

Adverb -pādavandanam -pādavandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria