Declension table of ?pādasvedanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādasvedanam | pādasvedane | pādasvedanāni |
Vocative | pādasvedana | pādasvedane | pādasvedanāni |
Accusative | pādasvedanam | pādasvedane | pādasvedanāni |
Instrumental | pādasvedanena | pādasvedanābhyām | pādasvedanaiḥ |
Dative | pādasvedanāya | pādasvedanābhyām | pādasvedanebhyaḥ |
Ablative | pādasvedanāt | pādasvedanābhyām | pādasvedanebhyaḥ |
Genitive | pādasvedanasya | pādasvedanayoḥ | pādasvedanānām |
Locative | pādasvedane | pādasvedanayoḥ | pādasvedaneṣu |