Declension table of ?pādapradhāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādapradhāraṇam | pādapradhāraṇe | pādapradhāraṇāni |
Vocative | pādapradhāraṇa | pādapradhāraṇe | pādapradhāraṇāni |
Accusative | pādapradhāraṇam | pādapradhāraṇe | pādapradhāraṇāni |
Instrumental | pādapradhāraṇena | pādapradhāraṇābhyām | pādapradhāraṇaiḥ |
Dative | pādapradhāraṇāya | pādapradhāraṇābhyām | pādapradhāraṇebhyaḥ |
Ablative | pādapradhāraṇāt | pādapradhāraṇābhyām | pādapradhāraṇebhyaḥ |
Genitive | pādapradhāraṇasya | pādapradhāraṇayoḥ | pādapradhāraṇānām |
Locative | pādapradhāraṇe | pādapradhāraṇayoḥ | pādapradhāraṇeṣu |