Declension table of ?pādapopagamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādapopagamanam | pādapopagamane | pādapopagamanāni |
Vocative | pādapopagamana | pādapopagamane | pādapopagamanāni |
Accusative | pādapopagamanam | pādapopagamane | pādapopagamanāni |
Instrumental | pādapopagamanena | pādapopagamanābhyām | pādapopagamanaiḥ |
Dative | pādapopagamanāya | pādapopagamanābhyām | pādapopagamanebhyaḥ |
Ablative | pādapopagamanāt | pādapopagamanābhyām | pādapopagamanebhyaḥ |
Genitive | pādapopagamanasya | pādapopagamanayoḥ | pādapopagamanānām |
Locative | pādapopagamane | pādapopagamanayoḥ | pādapopagamaneṣu |