Declension table of ?pādadhāvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādadhāvanam | pādadhāvane | pādadhāvanāni |
Vocative | pādadhāvana | pādadhāvane | pādadhāvanāni |
Accusative | pādadhāvanam | pādadhāvane | pādadhāvanāni |
Instrumental | pādadhāvanena | pādadhāvanābhyām | pādadhāvanaiḥ |
Dative | pādadhāvanāya | pādadhāvanābhyām | pādadhāvanebhyaḥ |
Ablative | pādadhāvanāt | pādadhāvanābhyām | pādadhāvanebhyaḥ |
Genitive | pādadhāvanasya | pādadhāvanayoḥ | pādadhāvanānām |
Locative | pādadhāvane | pādadhāvanayoḥ | pādadhāvaneṣu |