Declension table of ?pādāntayamakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādāntayamakam | pādāntayamake | pādāntayamakāni |
Vocative | pādāntayamaka | pādāntayamake | pādāntayamakāni |
Accusative | pādāntayamakam | pādāntayamake | pādāntayamakāni |
Instrumental | pādāntayamakena | pādāntayamakābhyām | pādāntayamakaiḥ |
Dative | pādāntayamakāya | pādāntayamakābhyām | pādāntayamakebhyaḥ |
Ablative | pādāntayamakāt | pādāntayamakābhyām | pādāntayamakebhyaḥ |
Genitive | pādāntayamakasya | pādāntayamakayoḥ | pādāntayamakānām |
Locative | pādāntayamake | pādāntayamakayoḥ | pādāntayamakeṣu |