Declension table of ?pāṭavikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṭavikam | pāṭavike | pāṭavikāni |
Vocative | pāṭavika | pāṭavike | pāṭavikāni |
Accusative | pāṭavikam | pāṭavike | pāṭavikāni |
Instrumental | pāṭavikena | pāṭavikābhyām | pāṭavikaiḥ |
Dative | pāṭavikāya | pāṭavikābhyām | pāṭavikebhyaḥ |
Ablative | pāṭavikāt | pāṭavikābhyām | pāṭavikebhyaḥ |
Genitive | pāṭavikasya | pāṭavikayoḥ | pāṭavikānām |
Locative | pāṭavike | pāṭavikayoḥ | pāṭavikeṣu |