Declension table of ?pāṭalitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṭalitam | pāṭalite | pāṭalitāni |
Vocative | pāṭalita | pāṭalite | pāṭalitāni |
Accusative | pāṭalitam | pāṭalite | pāṭalitāni |
Instrumental | pāṭalitena | pāṭalitābhyām | pāṭalitaiḥ |
Dative | pāṭalitāya | pāṭalitābhyām | pāṭalitebhyaḥ |
Ablative | pāṭalitāt | pāṭalitābhyām | pāṭalitebhyaḥ |
Genitive | pāṭalitasya | pāṭalitayoḥ | pāṭalitānām |
Locative | pāṭalite | pāṭalitayoḥ | pāṭaliteṣu |