Declension table of ?pāṣaṇḍamukhamardanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṣaṇḍamukhamardanam | pāṣaṇḍamukhamardane | pāṣaṇḍamukhamardanāni |
Vocative | pāṣaṇḍamukhamardana | pāṣaṇḍamukhamardane | pāṣaṇḍamukhamardanāni |
Accusative | pāṣaṇḍamukhamardanam | pāṣaṇḍamukhamardane | pāṣaṇḍamukhamardanāni |
Instrumental | pāṣaṇḍamukhamardanena | pāṣaṇḍamukhamardanābhyām | pāṣaṇḍamukhamardanaiḥ |
Dative | pāṣaṇḍamukhamardanāya | pāṣaṇḍamukhamardanābhyām | pāṣaṇḍamukhamardanebhyaḥ |
Ablative | pāṣaṇḍamukhamardanāt | pāṣaṇḍamukhamardanābhyām | pāṣaṇḍamukhamardanebhyaḥ |
Genitive | pāṣaṇḍamukhamardanasya | pāṣaṇḍamukhamardanayoḥ | pāṣaṇḍamukhamardanānām |
Locative | pāṣaṇḍamukhamardane | pāṣaṇḍamukhamardanayoḥ | pāṣaṇḍamukhamardaneṣu |